वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ मि꣣त्रा꣢य꣣ प्रा꣢र्य꣣म्णे꣡ स꣢च꣣꣬थ्य꣢꣯मृतावसो । व꣣रूथ्ये꣢३ व꣡रु꣢णे꣣ छ꣢न्द्यं꣣ व꣡चः꣢ स्तो꣣त्र꣡ꣳ राज꣢꣯सु गायत ॥२५५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रꣳ राजसु गायत ॥२५५॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । प्र । अ꣣र्यम्णे꣢ । स꣣च꣡थ्य꣢म् । ऋ꣣तावसो । ऋत । वसो । व꣣रूथ्ये꣢꣯ । व꣡रु꣢꣯णे । छ꣡न्द्य꣢꣯म् । व꣡चः꣢꣯ । स्तो꣣त्र꣢म् । रा꣡ज꣢꣯सु । गा꣣यत ॥२५५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 255 | (कौथोम) 3 » 2 » 2 » 3 | (रानायाणीय) 3 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि इन्द्र के अतिरिक्त अन्य कौन-कौन गुण-वर्णन द्वारा स्तुति करने योग्य हैं। मन्त्र के देवता आदित्य अर्थात् अदिति के पुत्र मित्र, अर्यमा और वरुण हैं।

पदार्थान्वयभाषाः -

प्रथम—वायु आदि के पक्ष में। हे (ऋतावसो) सत्यरूप धनवाले मानव ! तू (मित्राय) वायु के लिए, (अर्यम्णे) आदित्य के लिए और (वरुथ्ये) शरीर रूप गृह के लिए हितकर (वरुणे) अग्नि के लिए (सचथ्यम्) सेवनीय, (छन्द्यम्) छन्दोबद्ध (वचः) स्तुति-वचन को (प्र प्र) भली-भाँति गान कर, गान कर। हे भाइयो ! तुम भी (राजसु) उक्त शोभायमान वायु, आदित्य और अग्नि के सम्बन्ध में (स्तोत्रम्) स्तोत्र का (गायत) गान करो ॥ द्वितीय—प्राणों के पक्ष में। हे (ऋतावसो) प्राणायाम रूप यज्ञ को धन माननेवाले प्राणसाधक ! तू (मित्राय) पूरक प्राण के लिए, (अर्यम्णे) कुम्भक प्राण के लिए और (वरूथ्ये) शरीररूप गृह के हितकारी (वरुणाय) रेचक प्राण के सम्बन्ध में (सचथ्यम्) एक साथ मिलकर पढ़ने योग्य, (छन्द्यम्) छन्दोबद्ध (वचः) प्राण महिमापरक वचन का (प्र प्र) भली-भाँति उच्चारण कर। हे दूसरे प्राणसाधको ! तुम भी (राजसु) प्रदीप्त हुए पूर्वोक्त पूरक, कुम्भक एवं रेचक प्राणों के विषय में (स्तोत्रम्) प्राण का महत्त्व प्रतिपादित करनेवाले स्तोत्र का (गायत) गान करो ॥ प्राण का महत्त्व प्रतिपादन करनेवाले छन्दोबद्ध वेदमन्त्र अथर्व ११।४ में देखने चाहिए। जैसे अन्दर आनेवाले पूरक प्राण को हम अनुकूल करें, बाहर जानेवाले रेचक प्राण को अनुकूल करें आदि अथर्व० ११।४।८ ॥ तृतीय—राष्ट्र के पक्ष में। हे (ऋतावसो) राष्ट्रयज्ञ को धन माननेवाले राष्ट्रभक्त ! तू राजा रूप इन्द्र के साथ-साथ (मित्राय) देश-विदेश में मैत्री के सन्देश का प्रसार करनेवाले राज्याधिकारी के लिए, (अर्यम्णे) न्यायाध्यक्ष के लिए और (वरूथ्ये) सेना के लिए हितकारी (वरुणे) शत्रुनिवारक सेनाध्यक्ष के लिए (सचथ्यम्) सहगान के योग्य, (छन्द्यम्) छन्दोबद्ध गीत को (प्र प्र) भली-भाँति गा। हे दूसरे राष्ट्रभक्तो ! तुम भी (राजसु) पूर्वोक्त राज्याधिकारियों के विषय में (स्तोत्रम्) उन-उनके गुण वर्णन करनेवाले स्तोत्र को (गायत) गाओ ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥

भावार्थभाषाः -

परमात्मा की सृष्टि में जो वायु-सूर्य और अग्नि आदि, मनुष्य के शरीर में जो प्राण आदि और राष्ट्र में जो विभिन्न राज्याधिकारी हैं, उनके गुण-कर्मों का वर्णन करते हुए उनसे यथायोग्य लाभ सबको प्राप्त करने चाहिएँ ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

इन्द्रातिरिक्तम् अन्ये के के गुणवर्णनेन स्तोतव्या इत्याह।

पदार्थान्वयभाषाः -

प्रथमः—वाय्वादिपरः। हे (ऋतावसो) सत्यधन मानव ! पूर्वपदस्य दीर्घश्छान्दसः। त्वम् (मित्राय) वायवे। अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४। (अर्यम्णे२) आदित्याय। अर्यमा आदित्यः, अरीन् नियच्छति। निरु० ११।२३। असौ वाऽऽदित्योऽर्यमा। तै० सं० २।३।४।१। अपि च (वरूथ्ये) वरूथं शरीररूपं गृहम्, तस्मै हिताय। वरूथमिति गृहनाम। निघं० ३।४। (वरुणे) वरुणाय अग्नये। यो यै वरुणः, सोऽग्निः। श० ५।२।४।१३। वरूथ्ये, वरुणे इत्युभयत्र चतुर्थ्येकवचनस्य ‘सुपां सुलुक्’ अ० ७।१।३९ इति शे आदेशः। (सचथ्यम्) सेवनार्हम्। षच सेचने सेवने च। सचथः सेवनं, तदर्हम्। अर्हार्थे यत् प्रत्ययः। (छन्द्यम्३) छन्दोबद्धम् (वचः) स्तुतिवचनम् (प्र प्र) प्रगाय प्रगाय। पुनरुक्तिर्दाढ्यार्था। गायत इत्युत्तरत्र पाठात् ‘ऋतावसो’ इत्येकवचनानुसारेण ‘गाय’ इत्यूहनीयम्। हे भ्रातरः ! य़ूयमपि (राजसु) राजमानेषु पूर्वोक्तेषु मित्रार्यमवरुणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) स्तुतिवचनम् (गायत) गानविषयीकुरुत ॥ अथ द्वितीयः—प्राणपरः। हे (ऋतावसो४) ऋतं प्राणायामयज्ञ एव वसु धनं यस्य तादृश प्राणसाधक ! ऋतमिति यज्ञवाचकम् निरुक्ते प्रोक्तम्। ऋतस्य योगे यज्ञस्य योगे इति। निरु० ६।२२। त्वम् (मित्राय) पूरकप्राणाय। प्राणो मित्रम्। जै० उ० ३।३।६। (अर्यम्णे) कुम्भकप्राणाय। फुप्फुसयोः पूरितः यः अरीन् रुधिरे विद्यमानान् रोगकृमीन् नियच्छति तस्मै। किञ्च, (वरूथ्ये) शरीरगृहस्य हितकराय (वरुणे) वरुणाय रेचकप्राणाय। वारयति बहिर्निस्सारयति शरीरस्थानि मलानि यः स वरुणः। (सचथ्यम्) सह पठितुं योग्यम्। षच समवाये धातोर्बाहुलकादौणादिके ‘अथ’ प्रत्यये सचथः इति, तदर्हम्। (छन्द्यम्) छन्दोबद्धम् (वचः) प्राणमहिमात्मकं वचनम् (प्र प्र) प्रकर्षेण गाय उच्चारय। हे इतरे प्राणसाधकाः ! यूयमपि (राजसु) प्रदीप्तेषु पूर्वोक्तेषु पूरक-कुम्भक-रेचकेषु प्राणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) प्राणमहत्त्वप्रतिपादकं स्तोमम् (गायत) मानपूर्वकमुच्चारयत ॥ प्राणमहत्त्वप्रतिपादका मन्त्रा अथर्ववेदे ११।४ इत्यत्र द्रष्टव्याः। यथा—नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते। प॒रा॒चीना॑य ते॒ नमः॑ प्रती॒चीनाय॑ ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥ अथ० ११।४।८ इत्यादिकम् ॥ अथ तृतीयः—राष्ट्रपरः। हे (ऋतावसो) ऋतं राष्ट्रयज्ञ एव वसु धनं यस्य तादृश राष्ट्रभक्त ! त्वम् इन्द्रेण सम्राजा सह (मित्राय) देशे विदेशे च मैत्रीसन्देशप्रसारकाय राज्याधिकारिणे, (अर्यम्णे) न्यायाध्यक्षाय५राज्याधिकारिणे, (वरूथ्ये) वरूथं सैन्यं तस्मै हिताय (वरुणे) शत्रुनिवारकाय सेनाध्यक्षाय च (सचथ्यम्) सहगानयोग्यम् (छन्द्यम्) छन्दोबद्धं गीतम् (प्र प्र) प्रकृष्टतया प्रगाय। हे इतरे राष्ट्रभक्ताः ! यूयमपि (राजसु) पूर्वोक्तानां राज्याधिकारिणां विषये (स्तोत्रम्) तत्तद्गुणवर्णनपरं स्तुतिगीतं (गायत) प्रोच्चारयत ॥३॥ अत्र श्लेषालङ्कारः ॥३॥

भावार्थभाषाः -

परमात्मनः सृष्टौ ये वायुसूर्यवह्न्यादयः, मनुष्यस्य शरीरे ये प्राणादयः, राष्ट्रे च ये विभिन्ना राज्याधिकारिणः सन्ति तेषां गुणकर्मवर्णनपूर्वकं तेभ्यो यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥३॥

टिप्पणी: १. ऋ० ८।१०१।५ ‘वरूथ्ये’ इत्यत्र ‘वरूथ्यं’ इति पाठः। २. “य ऋच्छति नियच्छति आकर्षणेन पृथिव्यादीन् स सूर्यलोकः।” इति य० ३।३१ भाष्ये द०। ३. छन्दशब्देन स्तुतिरुच्यते, तस्यां स्तुतौ भवमित्यर्थः—इति वि०। कमनीयम्—इति भ०। यज्ञगृहभवम्, अभिप्रायानुसारं वा०—इति सा०। ४. ऋतावसो यज्ञधन—इति भ०, सा०। ५. द्रष्टव्यम् १८५ संख्यकस्य मन्त्रस्य भाष्यम्।